Declension table of vārddhuṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vārddhuṣaḥ | vārddhuṣau | vārddhuṣāḥ |
Vocative | vārddhuṣa | vārddhuṣau | vārddhuṣāḥ |
Accusative | vārddhuṣam | vārddhuṣau | vārddhuṣān |
Instrumental | vārddhuṣeṇa | vārddhuṣābhyām | vārddhuṣaiḥ |
Dative | vārddhuṣāya | vārddhuṣābhyām | vārddhuṣebhyaḥ |
Ablative | vārddhuṣāt | vārddhuṣābhyām | vārddhuṣebhyaḥ |
Genitive | vārddhuṣasya | vārddhuṣayoḥ | vārddhuṣāṇām |
Locative | vārddhuṣe | vārddhuṣayoḥ | vārddhuṣeṣu |