Declension table of vārddhakya

Deva

NeuterSingularDualPlural
Nominativevārddhakyam vārddhakye vārddhakyāni
Vocativevārddhakya vārddhakye vārddhakyāni
Accusativevārddhakyam vārddhakye vārddhakyāni
Instrumentalvārddhakyena vārddhakyābhyām vārddhakyaiḥ
Dativevārddhakyāya vārddhakyābhyām vārddhakyebhyaḥ
Ablativevārddhakyāt vārddhakyābhyām vārddhakyebhyaḥ
Genitivevārddhakyasya vārddhakyayoḥ vārddhakyānām
Locativevārddhakye vārddhakyayoḥ vārddhakyeṣu

Compound vārddhakya -

Adverb -vārddhakyam -vārddhakyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria