Declension table of ?vārddhaka

Deva

NeuterSingularDualPlural
Nominativevārddhakam vārddhake vārddhakāni
Vocativevārddhaka vārddhake vārddhakāni
Accusativevārddhakam vārddhake vārddhakāni
Instrumentalvārddhakena vārddhakābhyām vārddhakaiḥ
Dativevārddhakāya vārddhakābhyām vārddhakebhyaḥ
Ablativevārddhakāt vārddhakābhyām vārddhakebhyaḥ
Genitivevārddhakasya vārddhakayoḥ vārddhakānām
Locativevārddhake vārddhakayoḥ vārddhakeṣu

Compound vārddhaka -

Adverb -vārddhakam -vārddhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria