Declension table of ?vārddhaka

Deva

MasculineSingularDualPlural
Nominativevārddhakaḥ vārddhakau vārddhakāḥ
Vocativevārddhaka vārddhakau vārddhakāḥ
Accusativevārddhakam vārddhakau vārddhakān
Instrumentalvārddhakena vārddhakābhyām vārddhakaiḥ vārddhakebhiḥ
Dativevārddhakāya vārddhakābhyām vārddhakebhyaḥ
Ablativevārddhakāt vārddhakābhyām vārddhakebhyaḥ
Genitivevārddhakasya vārddhakayoḥ vārddhakānām
Locativevārddhake vārddhakayoḥ vārddhakeṣu

Compound vārddhaka -

Adverb -vārddhakam -vārddhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria