Declension table of ?vārbhaṭa

Deva

MasculineSingularDualPlural
Nominativevārbhaṭaḥ vārbhaṭau vārbhaṭāḥ
Vocativevārbhaṭa vārbhaṭau vārbhaṭāḥ
Accusativevārbhaṭam vārbhaṭau vārbhaṭān
Instrumentalvārbhaṭena vārbhaṭābhyām vārbhaṭaiḥ vārbhaṭebhiḥ
Dativevārbhaṭāya vārbhaṭābhyām vārbhaṭebhyaḥ
Ablativevārbhaṭāt vārbhaṭābhyām vārbhaṭebhyaḥ
Genitivevārbhaṭasya vārbhaṭayoḥ vārbhaṭānām
Locativevārbhaṭe vārbhaṭayoḥ vārbhaṭeṣu

Compound vārbhaṭa -

Adverb -vārbhaṭam -vārbhaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria