Declension table of ?vārayuvati

Deva

FeminineSingularDualPlural
Nominativevārayuvatiḥ vārayuvatī vārayuvatayaḥ
Vocativevārayuvate vārayuvatī vārayuvatayaḥ
Accusativevārayuvatim vārayuvatī vārayuvatīḥ
Instrumentalvārayuvatyā vārayuvatibhyām vārayuvatibhiḥ
Dativevārayuvatyai vārayuvataye vārayuvatibhyām vārayuvatibhyaḥ
Ablativevārayuvatyāḥ vārayuvateḥ vārayuvatibhyām vārayuvatibhyaḥ
Genitivevārayuvatyāḥ vārayuvateḥ vārayuvatyoḥ vārayuvatīnām
Locativevārayuvatyām vārayuvatau vārayuvatyoḥ vārayuvatiṣu

Compound vārayuvati -

Adverb -vārayuvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria