Declension table of ?vāravilāsinī

Deva

FeminineSingularDualPlural
Nominativevāravilāsinī vāravilāsinyau vāravilāsinyaḥ
Vocativevāravilāsini vāravilāsinyau vāravilāsinyaḥ
Accusativevāravilāsinīm vāravilāsinyau vāravilāsinīḥ
Instrumentalvāravilāsinyā vāravilāsinībhyām vāravilāsinībhiḥ
Dativevāravilāsinyai vāravilāsinībhyām vāravilāsinībhyaḥ
Ablativevāravilāsinyāḥ vāravilāsinībhyām vāravilāsinībhyaḥ
Genitivevāravilāsinyāḥ vāravilāsinyoḥ vāravilāsinīnām
Locativevāravilāsinyām vāravilāsinyoḥ vāravilāsinīṣu

Compound vāravilāsini - vāravilāsinī -

Adverb -vāravilāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria