Declension table of ?vāravatā

Deva

FeminineSingularDualPlural
Nominativevāravatā vāravate vāravatāḥ
Vocativevāravate vāravate vāravatāḥ
Accusativevāravatām vāravate vāravatāḥ
Instrumentalvāravatayā vāravatābhyām vāravatābhiḥ
Dativevāravatāyai vāravatābhyām vāravatābhyaḥ
Ablativevāravatāyāḥ vāravatābhyām vāravatābhyaḥ
Genitivevāravatāyāḥ vāravatayoḥ vāravatānām
Locativevāravatāyām vāravatayoḥ vāravatāsu

Adverb -vāravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria