Declension table of ?vāravantīya

Deva

NeuterSingularDualPlural
Nominativevāravantīyam vāravantīye vāravantīyāni
Vocativevāravantīya vāravantīye vāravantīyāni
Accusativevāravantīyam vāravantīye vāravantīyāni
Instrumentalvāravantīyena vāravantīyābhyām vāravantīyaiḥ
Dativevāravantīyāya vāravantīyābhyām vāravantīyebhyaḥ
Ablativevāravantīyāt vāravantīyābhyām vāravantīyebhyaḥ
Genitivevāravantīyasya vāravantīyayoḥ vāravantīyānām
Locativevāravantīye vāravantīyayoḥ vāravantīyeṣu

Compound vāravantīya -

Adverb -vāravantīyam -vāravantīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria