Declension table of ?vāravanitā

Deva

FeminineSingularDualPlural
Nominativevāravanitā vāravanite vāravanitāḥ
Vocativevāravanite vāravanite vāravanitāḥ
Accusativevāravanitām vāravanite vāravanitāḥ
Instrumentalvāravanitayā vāravanitābhyām vāravanitābhiḥ
Dativevāravanitāyai vāravanitābhyām vāravanitābhyaḥ
Ablativevāravanitāyāḥ vāravanitābhyām vāravanitābhyaḥ
Genitivevāravanitāyāḥ vāravanitayoḥ vāravanitānām
Locativevāravanitāyām vāravanitayoḥ vāravanitāsu

Adverb -vāravanitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria