Declension table of ?vāravadhū

Deva

FeminineSingularDualPlural
Nominativevāravadhūḥ vāravadhvau vāravadhvaḥ
Vocativevāravadhu vāravadhvau vāravadhvaḥ
Accusativevāravadhūm vāravadhvau vāravadhūḥ
Instrumentalvāravadhvā vāravadhūbhyām vāravadhūbhiḥ
Dativevāravadhvai vāravadhūbhyām vāravadhūbhyaḥ
Ablativevāravadhvāḥ vāravadhūbhyām vāravadhūbhyaḥ
Genitivevāravadhvāḥ vāravadhvoḥ vāravadhūnām
Locativevāravadhvām vāravadhvoḥ vāravadhūṣu

Compound vāravadhu - vāravadhū -

Adverb -vāravadhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria