Declension table of ?vāravāsi

Deva

MasculineSingularDualPlural
Nominativevāravāsiḥ vāravāsī vāravāsayaḥ
Vocativevāravāse vāravāsī vāravāsayaḥ
Accusativevāravāsim vāravāsī vāravāsīn
Instrumentalvāravāsinā vāravāsibhyām vāravāsibhiḥ
Dativevāravāsaye vāravāsibhyām vāravāsibhyaḥ
Ablativevāravāseḥ vāravāsibhyām vāravāsibhyaḥ
Genitivevāravāseḥ vāravāsyoḥ vāravāsīnām
Locativevāravāsau vāravāsyoḥ vāravāsiṣu

Compound vāravāsi -

Adverb -vāravāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria