Declension table of ?vāratantavīya

Deva

MasculineSingularDualPlural
Nominativevāratantavīyaḥ vāratantavīyau vāratantavīyāḥ
Vocativevāratantavīya vāratantavīyau vāratantavīyāḥ
Accusativevāratantavīyam vāratantavīyau vāratantavīyān
Instrumentalvāratantavīyena vāratantavīyābhyām vāratantavīyaiḥ vāratantavīyebhiḥ
Dativevāratantavīyāya vāratantavīyābhyām vāratantavīyebhyaḥ
Ablativevāratantavīyāt vāratantavīyābhyām vāratantavīyebhyaḥ
Genitivevāratantavīyasya vāratantavīyayoḥ vāratantavīyānām
Locativevāratantavīye vāratantavīyayoḥ vāratantavīyeṣu

Compound vāratantavīya -

Adverb -vāratantavīyam -vāratantavīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria