Declension table of vāraruca

Deva

MasculineSingularDualPlural
Nominativevārarucaḥ vārarucau vārarucāḥ
Vocativevāraruca vārarucau vārarucāḥ
Accusativevārarucam vārarucau vārarucān
Instrumentalvārarucena vārarucābhyām vārarucaiḥ vārarucebhiḥ
Dativevārarucāya vārarucābhyām vārarucebhyaḥ
Ablativevārarucāt vārarucābhyām vārarucebhyaḥ
Genitivevārarucasya vārarucayoḥ vārarucānām
Locativevāraruce vārarucayoḥ vāraruceṣu

Compound vāraruca -

Adverb -vārarucam -vārarucāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria