Declension table of ?vārapāśya

Deva

MasculineSingularDualPlural
Nominativevārapāśyaḥ vārapāśyau vārapāśyāḥ
Vocativevārapāśya vārapāśyau vārapāśyāḥ
Accusativevārapāśyam vārapāśyau vārapāśyān
Instrumentalvārapāśyena vārapāśyābhyām vārapāśyaiḥ vārapāśyebhiḥ
Dativevārapāśyāya vārapāśyābhyām vārapāśyebhyaḥ
Ablativevārapāśyāt vārapāśyābhyām vārapāśyebhyaḥ
Genitivevārapāśyasya vārapāśyayoḥ vārapāśyānām
Locativevārapāśye vārapāśyayoḥ vārapāśyeṣu

Compound vārapāśya -

Adverb -vārapāśyam -vārapāśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria