Declension table of vāraka

Deva

NeuterSingularDualPlural
Nominativevārakam vārake vārakāṇi
Vocativevāraka vārake vārakāṇi
Accusativevārakam vārake vārakāṇi
Instrumentalvārakeṇa vārakābhyām vārakaiḥ
Dativevārakāya vārakābhyām vārakebhyaḥ
Ablativevārakāt vārakābhyām vārakebhyaḥ
Genitivevārakasya vārakayoḥ vārakāṇām
Locativevārake vārakayoḥ vārakeṣu

Compound vāraka -

Adverb -vārakam -vārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria