Declension table of vāraka

Deva

MasculineSingularDualPlural
Nominativevārakaḥ vārakau vārakāḥ
Vocativevāraka vārakau vārakāḥ
Accusativevārakam vārakau vārakān
Instrumentalvārakeṇa vārakābhyām vārakaiḥ vārakebhiḥ
Dativevārakāya vārakābhyām vārakebhyaḥ
Ablativevārakāt vārakābhyām vārakebhyaḥ
Genitivevārakasya vārakayoḥ vārakāṇām
Locativevārake vārakayoḥ vārakeṣu

Compound vāraka -

Adverb -vārakam -vārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria