Declension table of ?vāraṅga

Deva

MasculineSingularDualPlural
Nominativevāraṅgaḥ vāraṅgau vāraṅgāḥ
Vocativevāraṅga vāraṅgau vāraṅgāḥ
Accusativevāraṅgam vāraṅgau vāraṅgān
Instrumentalvāraṅgeṇa vāraṅgābhyām vāraṅgaiḥ vāraṅgebhiḥ
Dativevāraṅgāya vāraṅgābhyām vāraṅgebhyaḥ
Ablativevāraṅgāt vāraṅgābhyām vāraṅgebhyaḥ
Genitivevāraṅgasya vāraṅgayoḥ vāraṅgāṇām
Locativevāraṅge vāraṅgayoḥ vāraṅgeṣu

Compound vāraṅga -

Adverb -vāraṅgam -vāraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria