Declension table of ?vārabāṇa

Deva

MasculineSingularDualPlural
Nominativevārabāṇaḥ vārabāṇau vārabāṇāḥ
Vocativevārabāṇa vārabāṇau vārabāṇāḥ
Accusativevārabāṇam vārabāṇau vārabāṇān
Instrumentalvārabāṇena vārabāṇābhyām vārabāṇaiḥ vārabāṇebhiḥ
Dativevārabāṇāya vārabāṇābhyām vārabāṇebhyaḥ
Ablativevārabāṇāt vārabāṇābhyām vārabāṇebhyaḥ
Genitivevārabāṇasya vārabāṇayoḥ vārabāṇānām
Locativevārabāṇe vārabāṇayoḥ vārabāṇeṣu

Compound vārabāṇa -

Adverb -vārabāṇam -vārabāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria