Declension table of ?vārāvaskandin

Deva

MasculineSingularDualPlural
Nominativevārāvaskandī vārāvaskandinau vārāvaskandinaḥ
Vocativevārāvaskandin vārāvaskandinau vārāvaskandinaḥ
Accusativevārāvaskandinam vārāvaskandinau vārāvaskandinaḥ
Instrumentalvārāvaskandinā vārāvaskandibhyām vārāvaskandibhiḥ
Dativevārāvaskandine vārāvaskandibhyām vārāvaskandibhyaḥ
Ablativevārāvaskandinaḥ vārāvaskandibhyām vārāvaskandibhyaḥ
Genitivevārāvaskandinaḥ vārāvaskandinoḥ vārāvaskandinām
Locativevārāvaskandini vārāvaskandinoḥ vārāvaskandiṣu

Compound vārāvaskandi -

Adverb -vārāvaskandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria