Declension table of ?vārāhyanugrahāṣṭaka

Deva

NeuterSingularDualPlural
Nominativevārāhyanugrahāṣṭakam vārāhyanugrahāṣṭake vārāhyanugrahāṣṭakāni
Vocativevārāhyanugrahāṣṭaka vārāhyanugrahāṣṭake vārāhyanugrahāṣṭakāni
Accusativevārāhyanugrahāṣṭakam vārāhyanugrahāṣṭake vārāhyanugrahāṣṭakāni
Instrumentalvārāhyanugrahāṣṭakena vārāhyanugrahāṣṭakābhyām vārāhyanugrahāṣṭakaiḥ
Dativevārāhyanugrahāṣṭakāya vārāhyanugrahāṣṭakābhyām vārāhyanugrahāṣṭakebhyaḥ
Ablativevārāhyanugrahāṣṭakāt vārāhyanugrahāṣṭakābhyām vārāhyanugrahāṣṭakebhyaḥ
Genitivevārāhyanugrahāṣṭakasya vārāhyanugrahāṣṭakayoḥ vārāhyanugrahāṣṭakānām
Locativevārāhyanugrahāṣṭake vārāhyanugrahāṣṭakayoḥ vārāhyanugrahāṣṭakeṣu

Compound vārāhyanugrahāṣṭaka -

Adverb -vārāhyanugrahāṣṭakam -vārāhyanugrahāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria