Declension table of ?vārāhīkanda

Deva

MasculineSingularDualPlural
Nominativevārāhīkandaḥ vārāhīkandau vārāhīkandāḥ
Vocativevārāhīkanda vārāhīkandau vārāhīkandāḥ
Accusativevārāhīkandam vārāhīkandau vārāhīkandān
Instrumentalvārāhīkandena vārāhīkandābhyām vārāhīkandaiḥ vārāhīkandebhiḥ
Dativevārāhīkandāya vārāhīkandābhyām vārāhīkandebhyaḥ
Ablativevārāhīkandāt vārāhīkandābhyām vārāhīkandebhyaḥ
Genitivevārāhīkandasya vārāhīkandayoḥ vārāhīkandānām
Locativevārāhīkande vārāhīkandayoḥ vārāhīkandeṣu

Compound vārāhīkanda -

Adverb -vārāhīkandam -vārāhīkandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria