Declension table of ?vārāhatīrtha

Deva

NeuterSingularDualPlural
Nominativevārāhatīrtham vārāhatīrthe vārāhatīrthāni
Vocativevārāhatīrtha vārāhatīrthe vārāhatīrthāni
Accusativevārāhatīrtham vārāhatīrthe vārāhatīrthāni
Instrumentalvārāhatīrthena vārāhatīrthābhyām vārāhatīrthaiḥ
Dativevārāhatīrthāya vārāhatīrthābhyām vārāhatīrthebhyaḥ
Ablativevārāhatīrthāt vārāhatīrthābhyām vārāhatīrthebhyaḥ
Genitivevārāhatīrthasya vārāhatīrthayoḥ vārāhatīrthānām
Locativevārāhatīrthe vārāhatīrthayoḥ vārāhatīrtheṣu

Compound vārāhatīrtha -

Adverb -vārāhatīrtham -vārāhatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria