Declension table of ?vārāhasaṃhitā

Deva

FeminineSingularDualPlural
Nominativevārāhasaṃhitā vārāhasaṃhite vārāhasaṃhitāḥ
Vocativevārāhasaṃhite vārāhasaṃhite vārāhasaṃhitāḥ
Accusativevārāhasaṃhitām vārāhasaṃhite vārāhasaṃhitāḥ
Instrumentalvārāhasaṃhitayā vārāhasaṃhitābhyām vārāhasaṃhitābhiḥ
Dativevārāhasaṃhitāyai vārāhasaṃhitābhyām vārāhasaṃhitābhyaḥ
Ablativevārāhasaṃhitāyāḥ vārāhasaṃhitābhyām vārāhasaṃhitābhyaḥ
Genitivevārāhasaṃhitāyāḥ vārāhasaṃhitayoḥ vārāhasaṃhitānām
Locativevārāhasaṃhitāyām vārāhasaṃhitayoḥ vārāhasaṃhitāsu

Adverb -vārāhasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria