Declension table of ?vārāhamantra

Deva

MasculineSingularDualPlural
Nominativevārāhamantraḥ vārāhamantrau vārāhamantrāḥ
Vocativevārāhamantra vārāhamantrau vārāhamantrāḥ
Accusativevārāhamantram vārāhamantrau vārāhamantrān
Instrumentalvārāhamantreṇa vārāhamantrābhyām vārāhamantraiḥ vārāhamantrebhiḥ
Dativevārāhamantrāya vārāhamantrābhyām vārāhamantrebhyaḥ
Ablativevārāhamantrāt vārāhamantrābhyām vārāhamantrebhyaḥ
Genitivevārāhamantrasya vārāhamantrayoḥ vārāhamantrāṇām
Locativevārāhamantre vārāhamantrayoḥ vārāhamantreṣu

Compound vārāhamantra -

Adverb -vārāhamantram -vārāhamantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria