Declension table of ?vārāhamāhātmya

Deva

NeuterSingularDualPlural
Nominativevārāhamāhātmyam vārāhamāhātmye vārāhamāhātmyāni
Vocativevārāhamāhātmya vārāhamāhātmye vārāhamāhātmyāni
Accusativevārāhamāhātmyam vārāhamāhātmye vārāhamāhātmyāni
Instrumentalvārāhamāhātmyena vārāhamāhātmyābhyām vārāhamāhātmyaiḥ
Dativevārāhamāhātmyāya vārāhamāhātmyābhyām vārāhamāhātmyebhyaḥ
Ablativevārāhamāhātmyāt vārāhamāhātmyābhyām vārāhamāhātmyebhyaḥ
Genitivevārāhamāhātmyasya vārāhamāhātmyayoḥ vārāhamāhātmyānām
Locativevārāhamāhātmye vārāhamāhātmyayoḥ vārāhamāhātmyeṣu

Compound vārāhamāhātmya -

Adverb -vārāhamāhātmyam -vārāhamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria