Declension table of ?vārāṭakīyā

Deva

FeminineSingularDualPlural
Nominativevārāṭakīyā vārāṭakīye vārāṭakīyāḥ
Vocativevārāṭakīye vārāṭakīye vārāṭakīyāḥ
Accusativevārāṭakīyām vārāṭakīye vārāṭakīyāḥ
Instrumentalvārāṭakīyayā vārāṭakīyābhyām vārāṭakīyābhiḥ
Dativevārāṭakīyāyai vārāṭakīyābhyām vārāṭakīyābhyaḥ
Ablativevārāṭakīyāyāḥ vārāṭakīyābhyām vārāṭakīyābhyaḥ
Genitivevārāṭakīyāyāḥ vārāṭakīyayoḥ vārāṭakīyānām
Locativevārāṭakīyāyām vārāṭakīyayoḥ vārāṭakīyāsu

Adverb -vārāṭakīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria