Declension table of ?vārāṭakīya

Deva

NeuterSingularDualPlural
Nominativevārāṭakīyam vārāṭakīye vārāṭakīyāni
Vocativevārāṭakīya vārāṭakīye vārāṭakīyāni
Accusativevārāṭakīyam vārāṭakīye vārāṭakīyāni
Instrumentalvārāṭakīyena vārāṭakīyābhyām vārāṭakīyaiḥ
Dativevārāṭakīyāya vārāṭakīyābhyām vārāṭakīyebhyaḥ
Ablativevārāṭakīyāt vārāṭakīyābhyām vārāṭakīyebhyaḥ
Genitivevārāṭakīyasya vārāṭakīyayoḥ vārāṭakīyānām
Locativevārāṭakīye vārāṭakīyayoḥ vārāṭakīyeṣu

Compound vārāṭakīya -

Adverb -vārāṭakīyam -vārāṭakīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria