Declension table of ?vārāṇasīśvara

Deva

MasculineSingularDualPlural
Nominativevārāṇasīśvaraḥ vārāṇasīśvarau vārāṇasīśvarāḥ
Vocativevārāṇasīśvara vārāṇasīśvarau vārāṇasīśvarāḥ
Accusativevārāṇasīśvaram vārāṇasīśvarau vārāṇasīśvarān
Instrumentalvārāṇasīśvareṇa vārāṇasīśvarābhyām vārāṇasīśvaraiḥ vārāṇasīśvarebhiḥ
Dativevārāṇasīśvarāya vārāṇasīśvarābhyām vārāṇasīśvarebhyaḥ
Ablativevārāṇasīśvarāt vārāṇasīśvarābhyām vārāṇasīśvarebhyaḥ
Genitivevārāṇasīśvarasya vārāṇasīśvarayoḥ vārāṇasīśvarāṇām
Locativevārāṇasīśvare vārāṇasīśvarayoḥ vārāṇasīśvareṣu

Compound vārāṇasīśvara -

Adverb -vārāṇasīśvaram -vārāṇasīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria