Declension table of ?vārāṇasīdarpaṇa

Deva

MasculineSingularDualPlural
Nominativevārāṇasīdarpaṇaḥ vārāṇasīdarpaṇau vārāṇasīdarpaṇāḥ
Vocativevārāṇasīdarpaṇa vārāṇasīdarpaṇau vārāṇasīdarpaṇāḥ
Accusativevārāṇasīdarpaṇam vārāṇasīdarpaṇau vārāṇasīdarpaṇān
Instrumentalvārāṇasīdarpaṇena vārāṇasīdarpaṇābhyām vārāṇasīdarpaṇaiḥ vārāṇasīdarpaṇebhiḥ
Dativevārāṇasīdarpaṇāya vārāṇasīdarpaṇābhyām vārāṇasīdarpaṇebhyaḥ
Ablativevārāṇasīdarpaṇāt vārāṇasīdarpaṇābhyām vārāṇasīdarpaṇebhyaḥ
Genitivevārāṇasīdarpaṇasya vārāṇasīdarpaṇayoḥ vārāṇasīdarpaṇānām
Locativevārāṇasīdarpaṇe vārāṇasīdarpaṇayoḥ vārāṇasīdarpaṇeṣu

Compound vārāṇasīdarpaṇa -

Adverb -vārāṇasīdarpaṇam -vārāṇasīdarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria