Declension table of ?vārāṇaseya

Deva

MasculineSingularDualPlural
Nominativevārāṇaseyaḥ vārāṇaseyau vārāṇaseyāḥ
Vocativevārāṇaseya vārāṇaseyau vārāṇaseyāḥ
Accusativevārāṇaseyam vārāṇaseyau vārāṇaseyān
Instrumentalvārāṇaseyena vārāṇaseyābhyām vārāṇaseyaiḥ vārāṇaseyebhiḥ
Dativevārāṇaseyāya vārāṇaseyābhyām vārāṇaseyebhyaḥ
Ablativevārāṇaseyāt vārāṇaseyābhyām vārāṇaseyebhyaḥ
Genitivevārāṇaseyasya vārāṇaseyayoḥ vārāṇaseyānām
Locativevārāṇaseye vārāṇaseyayoḥ vārāṇaseyeṣu

Compound vārāṇaseya -

Adverb -vārāṇaseyam -vārāṇaseyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria