Declension table of ?vāraṇīya

Deva

NeuterSingularDualPlural
Nominativevāraṇīyam vāraṇīye vāraṇīyāni
Vocativevāraṇīya vāraṇīye vāraṇīyāni
Accusativevāraṇīyam vāraṇīye vāraṇīyāni
Instrumentalvāraṇīyena vāraṇīyābhyām vāraṇīyaiḥ
Dativevāraṇīyāya vāraṇīyābhyām vāraṇīyebhyaḥ
Ablativevāraṇīyāt vāraṇīyābhyām vāraṇīyebhyaḥ
Genitivevāraṇīyasya vāraṇīyayoḥ vāraṇīyānām
Locativevāraṇīye vāraṇīyayoḥ vāraṇīyeṣu

Compound vāraṇīya -

Adverb -vāraṇīyam -vāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria