Declension table of ?vāraṇendra

Deva

MasculineSingularDualPlural
Nominativevāraṇendraḥ vāraṇendrau vāraṇendrāḥ
Vocativevāraṇendra vāraṇendrau vāraṇendrāḥ
Accusativevāraṇendram vāraṇendrau vāraṇendrān
Instrumentalvāraṇendreṇa vāraṇendrābhyām vāraṇendraiḥ vāraṇendrebhiḥ
Dativevāraṇendrāya vāraṇendrābhyām vāraṇendrebhyaḥ
Ablativevāraṇendrāt vāraṇendrābhyām vāraṇendrebhyaḥ
Genitivevāraṇendrasya vāraṇendrayoḥ vāraṇendrāṇām
Locativevāraṇendre vāraṇendrayoḥ vāraṇendreṣu

Compound vāraṇendra -

Adverb -vāraṇendram -vāraṇendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria