Declension table of ?vāraṇaśālā

Deva

FeminineSingularDualPlural
Nominativevāraṇaśālā vāraṇaśāle vāraṇaśālāḥ
Vocativevāraṇaśāle vāraṇaśāle vāraṇaśālāḥ
Accusativevāraṇaśālām vāraṇaśāle vāraṇaśālāḥ
Instrumentalvāraṇaśālayā vāraṇaśālābhyām vāraṇaśālābhiḥ
Dativevāraṇaśālāyai vāraṇaśālābhyām vāraṇaśālābhyaḥ
Ablativevāraṇaśālāyāḥ vāraṇaśālābhyām vāraṇaśālābhyaḥ
Genitivevāraṇaśālāyāḥ vāraṇaśālayoḥ vāraṇaśālānām
Locativevāraṇaśālāyām vāraṇaśālayoḥ vāraṇaśālāsu

Adverb -vāraṇaśālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria