Declension table of ?vāraṇavallabhā

Deva

FeminineSingularDualPlural
Nominativevāraṇavallabhā vāraṇavallabhe vāraṇavallabhāḥ
Vocativevāraṇavallabhe vāraṇavallabhe vāraṇavallabhāḥ
Accusativevāraṇavallabhām vāraṇavallabhe vāraṇavallabhāḥ
Instrumentalvāraṇavallabhayā vāraṇavallabhābhyām vāraṇavallabhābhiḥ
Dativevāraṇavallabhāyai vāraṇavallabhābhyām vāraṇavallabhābhyaḥ
Ablativevāraṇavallabhāyāḥ vāraṇavallabhābhyām vāraṇavallabhābhyaḥ
Genitivevāraṇavallabhāyāḥ vāraṇavallabhayoḥ vāraṇavallabhānām
Locativevāraṇavallabhāyām vāraṇavallabhayoḥ vāraṇavallabhāsu

Adverb -vāraṇavallabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria