Declension table of ?vāraṇapuṣpa

Deva

MasculineSingularDualPlural
Nominativevāraṇapuṣpaḥ vāraṇapuṣpau vāraṇapuṣpāḥ
Vocativevāraṇapuṣpa vāraṇapuṣpau vāraṇapuṣpāḥ
Accusativevāraṇapuṣpam vāraṇapuṣpau vāraṇapuṣpān
Instrumentalvāraṇapuṣpeṇa vāraṇapuṣpābhyām vāraṇapuṣpaiḥ vāraṇapuṣpebhiḥ
Dativevāraṇapuṣpāya vāraṇapuṣpābhyām vāraṇapuṣpebhyaḥ
Ablativevāraṇapuṣpāt vāraṇapuṣpābhyām vāraṇapuṣpebhyaḥ
Genitivevāraṇapuṣpasya vāraṇapuṣpayoḥ vāraṇapuṣpāṇām
Locativevāraṇapuṣpe vāraṇapuṣpayoḥ vāraṇapuṣpeṣu

Compound vāraṇapuṣpa -

Adverb -vāraṇapuṣpam -vāraṇapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria