Declension table of ?vāraṇakṛcchra

Deva

MasculineSingularDualPlural
Nominativevāraṇakṛcchraḥ vāraṇakṛcchrau vāraṇakṛcchrāḥ
Vocativevāraṇakṛcchra vāraṇakṛcchrau vāraṇakṛcchrāḥ
Accusativevāraṇakṛcchram vāraṇakṛcchrau vāraṇakṛcchrān
Instrumentalvāraṇakṛcchreṇa vāraṇakṛcchrābhyām vāraṇakṛcchraiḥ vāraṇakṛcchrebhiḥ
Dativevāraṇakṛcchrāya vāraṇakṛcchrābhyām vāraṇakṛcchrebhyaḥ
Ablativevāraṇakṛcchrāt vāraṇakṛcchrābhyām vāraṇakṛcchrebhyaḥ
Genitivevāraṇakṛcchrasya vāraṇakṛcchrayoḥ vāraṇakṛcchrāṇām
Locativevāraṇakṛcchre vāraṇakṛcchrayoḥ vāraṇakṛcchreṣu

Compound vāraṇakṛcchra -

Adverb -vāraṇakṛcchram -vāraṇakṛcchrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria