Declension table of ?vāraṇāvatakā

Deva

FeminineSingularDualPlural
Nominativevāraṇāvatakā vāraṇāvatake vāraṇāvatakāḥ
Vocativevāraṇāvatake vāraṇāvatake vāraṇāvatakāḥ
Accusativevāraṇāvatakām vāraṇāvatake vāraṇāvatakāḥ
Instrumentalvāraṇāvatakayā vāraṇāvatakābhyām vāraṇāvatakābhiḥ
Dativevāraṇāvatakāyai vāraṇāvatakābhyām vāraṇāvatakābhyaḥ
Ablativevāraṇāvatakāyāḥ vāraṇāvatakābhyām vāraṇāvatakābhyaḥ
Genitivevāraṇāvatakāyāḥ vāraṇāvatakayoḥ vāraṇāvatakānām
Locativevāraṇāvatakāyām vāraṇāvatakayoḥ vāraṇāvatakāsu

Adverb -vāraṇāvatakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria