Declension table of ?vāraṇāvatakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāraṇāvatakaḥ | vāraṇāvatakau | vāraṇāvatakāḥ |
Vocative | vāraṇāvataka | vāraṇāvatakau | vāraṇāvatakāḥ |
Accusative | vāraṇāvatakam | vāraṇāvatakau | vāraṇāvatakān |
Instrumental | vāraṇāvatakena | vāraṇāvatakābhyām | vāraṇāvatakaiḥ vāraṇāvatakebhiḥ |
Dative | vāraṇāvatakāya | vāraṇāvatakābhyām | vāraṇāvatakebhyaḥ |
Ablative | vāraṇāvatakāt | vāraṇāvatakābhyām | vāraṇāvatakebhyaḥ |
Genitive | vāraṇāvatakasya | vāraṇāvatakayoḥ | vāraṇāvatakānām |
Locative | vāraṇāvatake | vāraṇāvatakayoḥ | vāraṇāvatakeṣu |