Declension table of ?vāraṇānana

Deva

MasculineSingularDualPlural
Nominativevāraṇānanaḥ vāraṇānanau vāraṇānanāḥ
Vocativevāraṇānana vāraṇānanau vāraṇānanāḥ
Accusativevāraṇānanam vāraṇānanau vāraṇānanān
Instrumentalvāraṇānanena vāraṇānanābhyām vāraṇānanaiḥ vāraṇānanebhiḥ
Dativevāraṇānanāya vāraṇānanābhyām vāraṇānanebhyaḥ
Ablativevāraṇānanāt vāraṇānanābhyām vāraṇānanebhyaḥ
Genitivevāraṇānanasya vāraṇānanayoḥ vāraṇānanānām
Locativevāraṇānane vāraṇānanayoḥ vāraṇānaneṣu

Compound vāraṇānana -

Adverb -vāraṇānanam -vāraṇānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria