Declension table of vāraṇa

Deva

NeuterSingularDualPlural
Nominativevāraṇam vāraṇe vāraṇāni
Vocativevāraṇa vāraṇe vāraṇāni
Accusativevāraṇam vāraṇe vāraṇāni
Instrumentalvāraṇena vāraṇābhyām vāraṇaiḥ
Dativevāraṇāya vāraṇābhyām vāraṇebhyaḥ
Ablativevāraṇāt vāraṇābhyām vāraṇebhyaḥ
Genitivevāraṇasya vāraṇayoḥ vāraṇānām
Locativevāraṇe vāraṇayoḥ vāraṇeṣu

Compound vāraṇa -

Adverb -vāraṇam -vāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria