Declension table of ?vārṣyāyaṇīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vārṣyāyaṇīyā | vārṣyāyaṇīye | vārṣyāyaṇīyāḥ |
Vocative | vārṣyāyaṇīye | vārṣyāyaṇīye | vārṣyāyaṇīyāḥ |
Accusative | vārṣyāyaṇīyām | vārṣyāyaṇīye | vārṣyāyaṇīyāḥ |
Instrumental | vārṣyāyaṇīyayā | vārṣyāyaṇīyābhyām | vārṣyāyaṇīyābhiḥ |
Dative | vārṣyāyaṇīyāyai | vārṣyāyaṇīyābhyām | vārṣyāyaṇīyābhyaḥ |
Ablative | vārṣyāyaṇīyāyāḥ | vārṣyāyaṇīyābhyām | vārṣyāyaṇīyābhyaḥ |
Genitive | vārṣyāyaṇīyāyāḥ | vārṣyāyaṇīyayoḥ | vārṣyāyaṇīyānām |
Locative | vārṣyāyaṇīyāyām | vārṣyāyaṇīyayoḥ | vārṣyāyaṇīyāsu |