Declension table of ?vārṣyāyaṇi

Deva

MasculineSingularDualPlural
Nominativevārṣyāyaṇiḥ vārṣyāyaṇī vārṣyāyaṇayaḥ
Vocativevārṣyāyaṇe vārṣyāyaṇī vārṣyāyaṇayaḥ
Accusativevārṣyāyaṇim vārṣyāyaṇī vārṣyāyaṇīn
Instrumentalvārṣyāyaṇinā vārṣyāyaṇibhyām vārṣyāyaṇibhiḥ
Dativevārṣyāyaṇaye vārṣyāyaṇibhyām vārṣyāyaṇibhyaḥ
Ablativevārṣyāyaṇeḥ vārṣyāyaṇibhyām vārṣyāyaṇibhyaḥ
Genitivevārṣyāyaṇeḥ vārṣyāyaṇyoḥ vārṣyāyaṇīnām
Locativevārṣyāyaṇau vārṣyāyaṇyoḥ vārṣyāyaṇiṣu

Compound vārṣyāyaṇi -

Adverb -vārṣyāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria