Declension table of ?vārṣmaṇa

Deva

NeuterSingularDualPlural
Nominativevārṣmaṇam vārṣmaṇe vārṣmaṇāni
Vocativevārṣmaṇa vārṣmaṇe vārṣmaṇāni
Accusativevārṣmaṇam vārṣmaṇe vārṣmaṇāni
Instrumentalvārṣmaṇena vārṣmaṇābhyām vārṣmaṇaiḥ
Dativevārṣmaṇāya vārṣmaṇābhyām vārṣmaṇebhyaḥ
Ablativevārṣmaṇāt vārṣmaṇābhyām vārṣmaṇebhyaḥ
Genitivevārṣmaṇasya vārṣmaṇayoḥ vārṣmaṇānām
Locativevārṣmaṇe vārṣmaṇayoḥ vārṣmaṇeṣu

Compound vārṣmaṇa -

Adverb -vārṣmaṇam -vārṣmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria