Declension table of ?vārṣikya

Deva

NeuterSingularDualPlural
Nominativevārṣikyam vārṣikye vārṣikyāṇi
Vocativevārṣikya vārṣikye vārṣikyāṇi
Accusativevārṣikyam vārṣikye vārṣikyāṇi
Instrumentalvārṣikyeṇa vārṣikyābhyām vārṣikyaiḥ
Dativevārṣikyāya vārṣikyābhyām vārṣikyebhyaḥ
Ablativevārṣikyāt vārṣikyābhyām vārṣikyebhyaḥ
Genitivevārṣikyasya vārṣikyayoḥ vārṣikyāṇām
Locativevārṣikye vārṣikyayoḥ vārṣikyeṣu

Compound vārṣikya -

Adverb -vārṣikyam -vārṣikyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria