Declension table of vārṣika

Deva

MasculineSingularDualPlural
Nominativevārṣikaḥ vārṣikau vārṣikāḥ
Vocativevārṣika vārṣikau vārṣikāḥ
Accusativevārṣikam vārṣikau vārṣikān
Instrumentalvārṣikeṇa vārṣikābhyām vārṣikaiḥ vārṣikebhiḥ
Dativevārṣikāya vārṣikābhyām vārṣikebhyaḥ
Ablativevārṣikāt vārṣikābhyām vārṣikebhyaḥ
Genitivevārṣikasya vārṣikayoḥ vārṣikāṇām
Locativevārṣike vārṣikayoḥ vārṣikeṣu

Compound vārṣika -

Adverb -vārṣikam -vārṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria