Declension table of ?vārṣaśatika

Deva

NeuterSingularDualPlural
Nominativevārṣaśatikam vārṣaśatike vārṣaśatikāni
Vocativevārṣaśatika vārṣaśatike vārṣaśatikāni
Accusativevārṣaśatikam vārṣaśatike vārṣaśatikāni
Instrumentalvārṣaśatikena vārṣaśatikābhyām vārṣaśatikaiḥ
Dativevārṣaśatikāya vārṣaśatikābhyām vārṣaśatikebhyaḥ
Ablativevārṣaśatikāt vārṣaśatikābhyām vārṣaśatikebhyaḥ
Genitivevārṣaśatikasya vārṣaśatikayoḥ vārṣaśatikānām
Locativevārṣaśatike vārṣaśatikayoḥ vārṣaśatikeṣu

Compound vārṣaśatika -

Adverb -vārṣaśatikam -vārṣaśatikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria