Declension table of ?vārṣaśatika

Deva

MasculineSingularDualPlural
Nominativevārṣaśatikaḥ vārṣaśatikau vārṣaśatikāḥ
Vocativevārṣaśatika vārṣaśatikau vārṣaśatikāḥ
Accusativevārṣaśatikam vārṣaśatikau vārṣaśatikān
Instrumentalvārṣaśatikena vārṣaśatikābhyām vārṣaśatikaiḥ vārṣaśatikebhiḥ
Dativevārṣaśatikāya vārṣaśatikābhyām vārṣaśatikebhyaḥ
Ablativevārṣaśatikāt vārṣaśatikābhyām vārṣaśatikebhyaḥ
Genitivevārṣaśatikasya vārṣaśatikayoḥ vārṣaśatikānām
Locativevārṣaśatike vārṣaśatikayoḥ vārṣaśatikeṣu

Compound vārṣaśatika -

Adverb -vārṣaśatikam -vārṣaśatikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria