Declension table of ?vārṣasahasrikā

Deva

FeminineSingularDualPlural
Nominativevārṣasahasrikā vārṣasahasrike vārṣasahasrikāḥ
Vocativevārṣasahasrike vārṣasahasrike vārṣasahasrikāḥ
Accusativevārṣasahasrikām vārṣasahasrike vārṣasahasrikāḥ
Instrumentalvārṣasahasrikayā vārṣasahasrikābhyām vārṣasahasrikābhiḥ
Dativevārṣasahasrikāyai vārṣasahasrikābhyām vārṣasahasrikābhyaḥ
Ablativevārṣasahasrikāyāḥ vārṣasahasrikābhyām vārṣasahasrikābhyaḥ
Genitivevārṣasahasrikāyāḥ vārṣasahasrikayoḥ vārṣasahasrikāṇām
Locativevārṣasahasrikāyām vārṣasahasrikayoḥ vārṣasahasrikāsu

Adverb -vārṣasahasrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria