Declension table of ?vārṣasahasrika

Deva

NeuterSingularDualPlural
Nominativevārṣasahasrikam vārṣasahasrike vārṣasahasrikāṇi
Vocativevārṣasahasrika vārṣasahasrike vārṣasahasrikāṇi
Accusativevārṣasahasrikam vārṣasahasrike vārṣasahasrikāṇi
Instrumentalvārṣasahasrikeṇa vārṣasahasrikābhyām vārṣasahasrikaiḥ
Dativevārṣasahasrikāya vārṣasahasrikābhyām vārṣasahasrikebhyaḥ
Ablativevārṣasahasrikāt vārṣasahasrikābhyām vārṣasahasrikebhyaḥ
Genitivevārṣasahasrikasya vārṣasahasrikayoḥ vārṣasahasrikāṇām
Locativevārṣasahasrike vārṣasahasrikayoḥ vārṣasahasrikeṣu

Compound vārṣasahasrika -

Adverb -vārṣasahasrikam -vārṣasahasrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria